Declension table of ?dhvraṇyamāna

Deva

NeuterSingularDualPlural
Nominativedhvraṇyamānam dhvraṇyamāne dhvraṇyamānāni
Vocativedhvraṇyamāna dhvraṇyamāne dhvraṇyamānāni
Accusativedhvraṇyamānam dhvraṇyamāne dhvraṇyamānāni
Instrumentaldhvraṇyamānena dhvraṇyamānābhyām dhvraṇyamānaiḥ
Dativedhvraṇyamānāya dhvraṇyamānābhyām dhvraṇyamānebhyaḥ
Ablativedhvraṇyamānāt dhvraṇyamānābhyām dhvraṇyamānebhyaḥ
Genitivedhvraṇyamānasya dhvraṇyamānayoḥ dhvraṇyamānānām
Locativedhvraṇyamāne dhvraṇyamānayoḥ dhvraṇyamāneṣu

Compound dhvraṇyamāna -

Adverb -dhvraṇyamānam -dhvraṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria