Declension table of ?dhvraṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvraṇiṣyantī dhvraṇiṣyantyau dhvraṇiṣyantyaḥ
Vocativedhvraṇiṣyanti dhvraṇiṣyantyau dhvraṇiṣyantyaḥ
Accusativedhvraṇiṣyantīm dhvraṇiṣyantyau dhvraṇiṣyantīḥ
Instrumentaldhvraṇiṣyantyā dhvraṇiṣyantībhyām dhvraṇiṣyantībhiḥ
Dativedhvraṇiṣyantyai dhvraṇiṣyantībhyām dhvraṇiṣyantībhyaḥ
Ablativedhvraṇiṣyantyāḥ dhvraṇiṣyantībhyām dhvraṇiṣyantībhyaḥ
Genitivedhvraṇiṣyantyāḥ dhvraṇiṣyantyoḥ dhvraṇiṣyantīnām
Locativedhvraṇiṣyantyām dhvraṇiṣyantyoḥ dhvraṇiṣyantīṣu

Compound dhvraṇiṣyanti - dhvraṇiṣyantī -

Adverb -dhvraṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria