Declension table of ?dadhvraṇvas

Deva

NeuterSingularDualPlural
Nominativedadhvraṇvat dadhvraṇuṣī dadhvraṇvāṃsi
Vocativedadhvraṇvat dadhvraṇuṣī dadhvraṇvāṃsi
Accusativedadhvraṇvat dadhvraṇuṣī dadhvraṇvāṃsi
Instrumentaldadhvraṇuṣā dadhvraṇvadbhyām dadhvraṇvadbhiḥ
Dativedadhvraṇuṣe dadhvraṇvadbhyām dadhvraṇvadbhyaḥ
Ablativedadhvraṇuṣaḥ dadhvraṇvadbhyām dadhvraṇvadbhyaḥ
Genitivedadhvraṇuṣaḥ dadhvraṇuṣoḥ dadhvraṇuṣām
Locativedadhvraṇuṣi dadhvraṇuṣoḥ dadhvraṇvatsu

Compound dadhvraṇvat -

Adverb -dadhvraṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria