Conjugation tables of śiśu

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstśiśūye śiśūyāvahe śiśūyāmahe
Secondśiśūyase śiśūyethe śiśūyadhve
Thirdśiśūyate śiśūyete śiśūyante


Imperfect

MiddleSingularDualPlural
Firstaśiśūye aśiśūyāvahi aśiśūyāmahi
Secondaśiśūyathāḥ aśiśūyethām aśiśūyadhvam
Thirdaśiśūyata aśiśūyetām aśiśūyanta


Optative

MiddleSingularDualPlural
Firstśiśūyeya śiśūyevahi śiśūyemahi
Secondśiśūyethāḥ śiśūyeyāthām śiśūyedhvam
Thirdśiśūyeta śiśūyeyātām śiśūyeran


Imperative

MiddleSingularDualPlural
Firstśiśūyai śiśūyāvahai śiśūyāmahai
Secondśiśūyasva śiśūyethām śiśūyadhvam
Thirdśiśūyatām śiśūyetām śiśūyantām


Future

ActiveSingularDualPlural
Firstśiśūyiṣyāmi śiśūyiṣyāvaḥ śiśūyiṣyāmaḥ
Secondśiśūyiṣyasi śiśūyiṣyathaḥ śiśūyiṣyatha
Thirdśiśūyiṣyati śiśūyiṣyataḥ śiśūyiṣyanti


MiddleSingularDualPlural
Firstśiśūyiṣye śiśūyiṣyāvahe śiśūyiṣyāmahe
Secondśiśūyiṣyase śiśūyiṣyethe śiśūyiṣyadhve
Thirdśiśūyiṣyate śiśūyiṣyete śiśūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśiśūyitāsmi śiśūyitāsvaḥ śiśūyitāsmaḥ
Secondśiśūyitāsi śiśūyitāsthaḥ śiśūyitāstha
Thirdśiśūyitā śiśūyitārau śiśūyitāraḥ

Participles

Past Passive Participle
śiśita m. n. śiśitā f.

Past Active Participle
śiśitavat m. n. śiśitavatī f.

Present Middle Participle
śiśūyamāna m. n. śiśūyamānā f.

Future Active Participle
śiśūyiṣyat m. n. śiśūyiṣyantī f.

Future Middle Participle
śiśūyiṣyamāṇa m. n. śiśūyiṣyamāṇā f.

Future Passive Participle
śiśūyitavya m. n. śiśūyitavyā f.

Indeclinable forms

Infinitive
śiśūyitum

Absolutive
śiśūyitvā

Periphrastic Perfect
śiśūyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria