Declension table of ?śiśūyitavya

Deva

MasculineSingularDualPlural
Nominativeśiśūyitavyaḥ śiśūyitavyau śiśūyitavyāḥ
Vocativeśiśūyitavya śiśūyitavyau śiśūyitavyāḥ
Accusativeśiśūyitavyam śiśūyitavyau śiśūyitavyān
Instrumentalśiśūyitavyena śiśūyitavyābhyām śiśūyitavyaiḥ śiśūyitavyebhiḥ
Dativeśiśūyitavyāya śiśūyitavyābhyām śiśūyitavyebhyaḥ
Ablativeśiśūyitavyāt śiśūyitavyābhyām śiśūyitavyebhyaḥ
Genitiveśiśūyitavyasya śiśūyitavyayoḥ śiśūyitavyānām
Locativeśiśūyitavye śiśūyitavyayoḥ śiśūyitavyeṣu

Compound śiśūyitavya -

Adverb -śiśūyitavyam -śiśūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria