Declension table of ?śiśūyiṣyat

Deva

NeuterSingularDualPlural
Nominativeśiśūyiṣyat śiśūyiṣyantī śiśūyiṣyatī śiśūyiṣyanti
Vocativeśiśūyiṣyat śiśūyiṣyantī śiśūyiṣyatī śiśūyiṣyanti
Accusativeśiśūyiṣyat śiśūyiṣyantī śiśūyiṣyatī śiśūyiṣyanti
Instrumentalśiśūyiṣyatā śiśūyiṣyadbhyām śiśūyiṣyadbhiḥ
Dativeśiśūyiṣyate śiśūyiṣyadbhyām śiśūyiṣyadbhyaḥ
Ablativeśiśūyiṣyataḥ śiśūyiṣyadbhyām śiśūyiṣyadbhyaḥ
Genitiveśiśūyiṣyataḥ śiśūyiṣyatoḥ śiśūyiṣyatām
Locativeśiśūyiṣyati śiśūyiṣyatoḥ śiśūyiṣyatsu

Adverb -śiśūyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria