Declension table of ?śiśūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśiśūyiṣyamāṇā śiśūyiṣyamāṇe śiśūyiṣyamāṇāḥ
Vocativeśiśūyiṣyamāṇe śiśūyiṣyamāṇe śiśūyiṣyamāṇāḥ
Accusativeśiśūyiṣyamāṇām śiśūyiṣyamāṇe śiśūyiṣyamāṇāḥ
Instrumentalśiśūyiṣyamāṇayā śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇābhiḥ
Dativeśiśūyiṣyamāṇāyai śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇābhyaḥ
Ablativeśiśūyiṣyamāṇāyāḥ śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇābhyaḥ
Genitiveśiśūyiṣyamāṇāyāḥ śiśūyiṣyamāṇayoḥ śiśūyiṣyamāṇānām
Locativeśiśūyiṣyamāṇāyām śiśūyiṣyamāṇayoḥ śiśūyiṣyamāṇāsu

Adverb -śiśūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria