Declension table of ?śiśūyamānā

Deva

FeminineSingularDualPlural
Nominativeśiśūyamānā śiśūyamāne śiśūyamānāḥ
Vocativeśiśūyamāne śiśūyamāne śiśūyamānāḥ
Accusativeśiśūyamānām śiśūyamāne śiśūyamānāḥ
Instrumentalśiśūyamānayā śiśūyamānābhyām śiśūyamānābhiḥ
Dativeśiśūyamānāyai śiśūyamānābhyām śiśūyamānābhyaḥ
Ablativeśiśūyamānāyāḥ śiśūyamānābhyām śiśūyamānābhyaḥ
Genitiveśiśūyamānāyāḥ śiśūyamānayoḥ śiśūyamānānām
Locativeśiśūyamānāyām śiśūyamānayoḥ śiśūyamānāsu

Adverb -śiśūyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria