तिङन्तावली शिशु

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमशिशूयते शिशूयेते शिशूयन्ते
मध्यमशिशूयसे शिशूयेथे शिशूयध्वे
उत्तमशिशूये शिशूयावहे शिशूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअशिशूयत अशिशूयेताम् अशिशूयन्त
मध्यमअशिशूयथाः अशिशूयेथाम् अशिशूयध्वम्
उत्तमअशिशूये अशिशूयावहि अशिशूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमशिशूयेत शिशूयेयाताम् शिशूयेरन्
मध्यमशिशूयेथाः शिशूयेयाथाम् शिशूयेध्वम्
उत्तमशिशूयेय शिशूयेवहि शिशूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमशिशूयताम् शिशूयेताम् शिशूयन्ताम्
मध्यमशिशूयस्व शिशूयेथाम् शिशूयध्वम्
उत्तमशिशूयै शिशूयावहै शिशूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशिशूयिष्यति शिशूयिष्यतः शिशूयिष्यन्ति
मध्यमशिशूयिष्यसि शिशूयिष्यथः शिशूयिष्यथ
उत्तमशिशूयिष्यामि शिशूयिष्यावः शिशूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशिशूयिष्यते शिशूयिष्येते शिशूयिष्यन्ते
मध्यमशिशूयिष्यसे शिशूयिष्येथे शिशूयिष्यध्वे
उत्तमशिशूयिष्ये शिशूयिष्यावहे शिशूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशिशूयिता शिशूयितारौ शिशूयितारः
मध्यमशिशूयितासि शिशूयितास्थः शिशूयितास्थ
उत्तमशिशूयितास्मि शिशूयितास्वः शिशूयितास्मः

कृदन्त

क्त
शिशित m. n. शिशिता f.

क्तवतु
शिशितवत् m. n. शिशितवती f.

शानच्
शिशूयमान m. n. शिशूयमाना f.

लुडादेश पर
शिशूयिष्यत् m. n. शिशूयिष्यन्ती f.

लुडादेश आत्म
शिशूयिष्यमाण m. n. शिशूयिष्यमाणा f.

तव्य
शिशूयितव्य m. n. शिशूयितव्या f.

अव्यय

तुमुन्
शिशूयितुम्

क्त्वा
शिशूयित्वा

लिट्
शिशूयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria