Declension table of ?śiśūyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśiśūyiṣyamāṇaḥ śiśūyiṣyamāṇau śiśūyiṣyamāṇāḥ
Vocativeśiśūyiṣyamāṇa śiśūyiṣyamāṇau śiśūyiṣyamāṇāḥ
Accusativeśiśūyiṣyamāṇam śiśūyiṣyamāṇau śiśūyiṣyamāṇān
Instrumentalśiśūyiṣyamāṇena śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇaiḥ śiśūyiṣyamāṇebhiḥ
Dativeśiśūyiṣyamāṇāya śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇebhyaḥ
Ablativeśiśūyiṣyamāṇāt śiśūyiṣyamāṇābhyām śiśūyiṣyamāṇebhyaḥ
Genitiveśiśūyiṣyamāṇasya śiśūyiṣyamāṇayoḥ śiśūyiṣyamāṇānām
Locativeśiśūyiṣyamāṇe śiśūyiṣyamāṇayoḥ śiśūyiṣyamāṇeṣu

Compound śiśūyiṣyamāṇa -

Adverb -śiśūyiṣyamāṇam -śiśūyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria