Declension table of ?śiśūyitavyā

Deva

FeminineSingularDualPlural
Nominativeśiśūyitavyā śiśūyitavye śiśūyitavyāḥ
Vocativeśiśūyitavye śiśūyitavye śiśūyitavyāḥ
Accusativeśiśūyitavyām śiśūyitavye śiśūyitavyāḥ
Instrumentalśiśūyitavyayā śiśūyitavyābhyām śiśūyitavyābhiḥ
Dativeśiśūyitavyāyai śiśūyitavyābhyām śiśūyitavyābhyaḥ
Ablativeśiśūyitavyāyāḥ śiśūyitavyābhyām śiśūyitavyābhyaḥ
Genitiveśiśūyitavyāyāḥ śiśūyitavyayoḥ śiśūyitavyānām
Locativeśiśūyitavyāyām śiśūyitavyayoḥ śiśūyitavyāsu

Adverb -śiśūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria