Declension table of ?śiśitavat

Deva

NeuterSingularDualPlural
Nominativeśiśitavat śiśitavantī śiśitavatī śiśitavanti
Vocativeśiśitavat śiśitavantī śiśitavatī śiśitavanti
Accusativeśiśitavat śiśitavantī śiśitavatī śiśitavanti
Instrumentalśiśitavatā śiśitavadbhyām śiśitavadbhiḥ
Dativeśiśitavate śiśitavadbhyām śiśitavadbhyaḥ
Ablativeśiśitavataḥ śiśitavadbhyām śiśitavadbhyaḥ
Genitiveśiśitavataḥ śiśitavatoḥ śiśitavatām
Locativeśiśitavati śiśitavatoḥ śiśitavatsu

Adverb -śiśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria