Declension table of ?śiśūyiṣyat

Deva

MasculineSingularDualPlural
Nominativeśiśūyiṣyan śiśūyiṣyantau śiśūyiṣyantaḥ
Vocativeśiśūyiṣyan śiśūyiṣyantau śiśūyiṣyantaḥ
Accusativeśiśūyiṣyantam śiśūyiṣyantau śiśūyiṣyataḥ
Instrumentalśiśūyiṣyatā śiśūyiṣyadbhyām śiśūyiṣyadbhiḥ
Dativeśiśūyiṣyate śiśūyiṣyadbhyām śiśūyiṣyadbhyaḥ
Ablativeśiśūyiṣyataḥ śiśūyiṣyadbhyām śiśūyiṣyadbhyaḥ
Genitiveśiśūyiṣyataḥ śiśūyiṣyatoḥ śiśūyiṣyatām
Locativeśiśūyiṣyati śiśūyiṣyatoḥ śiśūyiṣyatsu

Compound śiśūyiṣyat -

Adverb -śiśūyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria