Declension table of ?śiśitavatī

Deva

FeminineSingularDualPlural
Nominativeśiśitavatī śiśitavatyau śiśitavatyaḥ
Vocativeśiśitavati śiśitavatyau śiśitavatyaḥ
Accusativeśiśitavatīm śiśitavatyau śiśitavatīḥ
Instrumentalśiśitavatyā śiśitavatībhyām śiśitavatībhiḥ
Dativeśiśitavatyai śiśitavatībhyām śiśitavatībhyaḥ
Ablativeśiśitavatyāḥ śiśitavatībhyām śiśitavatībhyaḥ
Genitiveśiśitavatyāḥ śiśitavatyoḥ śiśitavatīnām
Locativeśiśitavatyām śiśitavatyoḥ śiśitavatīṣu

Compound śiśitavati - śiśitavatī -

Adverb -śiśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria