Declension table of ?śiśūyamāna

Deva

NeuterSingularDualPlural
Nominativeśiśūyamānam śiśūyamāne śiśūyamānāni
Vocativeśiśūyamāna śiśūyamāne śiśūyamānāni
Accusativeśiśūyamānam śiśūyamāne śiśūyamānāni
Instrumentalśiśūyamānena śiśūyamānābhyām śiśūyamānaiḥ
Dativeśiśūyamānāya śiśūyamānābhyām śiśūyamānebhyaḥ
Ablativeśiśūyamānāt śiśūyamānābhyām śiśūyamānebhyaḥ
Genitiveśiśūyamānasya śiśūyamānayoḥ śiśūyamānānām
Locativeśiśūyamāne śiśūyamānayoḥ śiśūyamāneṣu

Compound śiśūyamāna -

Adverb -śiśūyamānam -śiśūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria