Conjugation tables of utpuccha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstutpucchayāmi utpucchayāvaḥ utpucchayāmaḥ
Secondutpucchayasi utpucchayathaḥ utpucchayatha
Thirdutpucchayati utpucchayataḥ utpucchayanti


MiddleSingularDualPlural
Firstutpucchaye utpucchayāvahe utpucchayāmahe
Secondutpucchayase utpucchayethe utpucchayadhve
Thirdutpucchayate utpucchayete utpucchayante


PassiveSingularDualPlural
Firstutpucchye utpucchyāvahe utpucchyāmahe
Secondutpucchyase utpucchyethe utpucchyadhve
Thirdutpucchyate utpucchyete utpucchyante


Imperfect

ActiveSingularDualPlural
Firstautpucchayam autpucchayāva autpucchayāma
Secondautpucchayaḥ autpucchayatam autpucchayata
Thirdautpucchayat autpucchayatām autpucchayan


MiddleSingularDualPlural
Firstautpucchaye autpucchayāvahi autpucchayāmahi
Secondautpucchayathāḥ autpucchayethām autpucchayadhvam
Thirdautpucchayata autpucchayetām autpucchayanta


PassiveSingularDualPlural
Firstautpucchye autpucchyāvahi autpucchyāmahi
Secondautpucchyathāḥ autpucchyethām autpucchyadhvam
Thirdautpucchyata autpucchyetām autpucchyanta


Optative

ActiveSingularDualPlural
Firstutpucchayeyam utpucchayeva utpucchayema
Secondutpucchayeḥ utpucchayetam utpucchayeta
Thirdutpucchayet utpucchayetām utpucchayeyuḥ


MiddleSingularDualPlural
Firstutpucchayeya utpucchayevahi utpucchayemahi
Secondutpucchayethāḥ utpucchayeyāthām utpucchayedhvam
Thirdutpucchayeta utpucchayeyātām utpucchayeran


PassiveSingularDualPlural
Firstutpucchyeya utpucchyevahi utpucchyemahi
Secondutpucchyethāḥ utpucchyeyāthām utpucchyedhvam
Thirdutpucchyeta utpucchyeyātām utpucchyeran


Imperative

ActiveSingularDualPlural
Firstutpucchayāni utpucchayāva utpucchayāma
Secondutpucchaya utpucchayatam utpucchayata
Thirdutpucchayatu utpucchayatām utpucchayantu


MiddleSingularDualPlural
Firstutpucchayai utpucchayāvahai utpucchayāmahai
Secondutpucchayasva utpucchayethām utpucchayadhvam
Thirdutpucchayatām utpucchayetām utpucchayantām


PassiveSingularDualPlural
Firstutpucchyai utpucchyāvahai utpucchyāmahai
Secondutpucchyasva utpucchyethām utpucchyadhvam
Thirdutpucchyatām utpucchyetām utpucchyantām


Future

ActiveSingularDualPlural
Firstutpucchayiṣyāmi utpucchayiṣyāvaḥ utpucchayiṣyāmaḥ
Secondutpucchayiṣyasi utpucchayiṣyathaḥ utpucchayiṣyatha
Thirdutpucchayiṣyati utpucchayiṣyataḥ utpucchayiṣyanti


MiddleSingularDualPlural
Firstutpucchayiṣye utpucchayiṣyāvahe utpucchayiṣyāmahe
Secondutpucchayiṣyase utpucchayiṣyethe utpucchayiṣyadhve
Thirdutpucchayiṣyate utpucchayiṣyete utpucchayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstutpucchayitāsmi utpucchayitāsvaḥ utpucchayitāsmaḥ
Secondutpucchayitāsi utpucchayitāsthaḥ utpucchayitāstha
Thirdutpucchayitā utpucchayitārau utpucchayitāraḥ

Participles

Past Passive Participle
utpucchita m. n. utpucchitā f.

Past Active Participle
utpucchitavat m. n. utpucchitavatī f.

Present Active Participle
utpucchayat m. n. utpucchayantī f.

Present Middle Participle
utpucchayamāna m. n. utpucchayamānā f.

Present Passive Participle
utpucchyamāna m. n. utpucchyamānā f.

Future Active Participle
utpucchayiṣyat m. n. utpucchayiṣyantī f.

Future Middle Participle
utpucchayiṣyamāṇa m. n. utpucchayiṣyamāṇā f.

Future Passive Participle
utpucchayitavya m. n. utpucchayitavyā f.

Future Passive Participle
utpucchya m. n. utpucchyā f.

Future Passive Participle
utpucchanīya m. n. utpucchanīyā f.

Indeclinable forms

Infinitive
utpucchayitum

Absolutive
utpucchayitvā

Periphrastic Perfect
utpucchayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria