Declension table of ?utpucchayamāna

Deva

NeuterSingularDualPlural
Nominativeutpucchayamānam utpucchayamāne utpucchayamānāni
Vocativeutpucchayamāna utpucchayamāne utpucchayamānāni
Accusativeutpucchayamānam utpucchayamāne utpucchayamānāni
Instrumentalutpucchayamānena utpucchayamānābhyām utpucchayamānaiḥ
Dativeutpucchayamānāya utpucchayamānābhyām utpucchayamānebhyaḥ
Ablativeutpucchayamānāt utpucchayamānābhyām utpucchayamānebhyaḥ
Genitiveutpucchayamānasya utpucchayamānayoḥ utpucchayamānānām
Locativeutpucchayamāne utpucchayamānayoḥ utpucchayamāneṣu

Compound utpucchayamāna -

Adverb -utpucchayamānam -utpucchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria