Declension table of ?utpucchanīyā

Deva

FeminineSingularDualPlural
Nominativeutpucchanīyā utpucchanīye utpucchanīyāḥ
Vocativeutpucchanīye utpucchanīye utpucchanīyāḥ
Accusativeutpucchanīyām utpucchanīye utpucchanīyāḥ
Instrumentalutpucchanīyayā utpucchanīyābhyām utpucchanīyābhiḥ
Dativeutpucchanīyāyai utpucchanīyābhyām utpucchanīyābhyaḥ
Ablativeutpucchanīyāyāḥ utpucchanīyābhyām utpucchanīyābhyaḥ
Genitiveutpucchanīyāyāḥ utpucchanīyayoḥ utpucchanīyānām
Locativeutpucchanīyāyām utpucchanīyayoḥ utpucchanīyāsu

Adverb -utpucchanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria