Declension table of ?utpucchitavat

Deva

MasculineSingularDualPlural
Nominativeutpucchitavān utpucchitavantau utpucchitavantaḥ
Vocativeutpucchitavan utpucchitavantau utpucchitavantaḥ
Accusativeutpucchitavantam utpucchitavantau utpucchitavataḥ
Instrumentalutpucchitavatā utpucchitavadbhyām utpucchitavadbhiḥ
Dativeutpucchitavate utpucchitavadbhyām utpucchitavadbhyaḥ
Ablativeutpucchitavataḥ utpucchitavadbhyām utpucchitavadbhyaḥ
Genitiveutpucchitavataḥ utpucchitavatoḥ utpucchitavatām
Locativeutpucchitavati utpucchitavatoḥ utpucchitavatsu

Compound utpucchitavat -

Adverb -utpucchitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria