Declension table of ?utpucchitavatī

Deva

FeminineSingularDualPlural
Nominativeutpucchitavatī utpucchitavatyau utpucchitavatyaḥ
Vocativeutpucchitavati utpucchitavatyau utpucchitavatyaḥ
Accusativeutpucchitavatīm utpucchitavatyau utpucchitavatīḥ
Instrumentalutpucchitavatyā utpucchitavatībhyām utpucchitavatībhiḥ
Dativeutpucchitavatyai utpucchitavatībhyām utpucchitavatībhyaḥ
Ablativeutpucchitavatyāḥ utpucchitavatībhyām utpucchitavatībhyaḥ
Genitiveutpucchitavatyāḥ utpucchitavatyoḥ utpucchitavatīnām
Locativeutpucchitavatyām utpucchitavatyoḥ utpucchitavatīṣu

Compound utpucchitavati - utpucchitavatī -

Adverb -utpucchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria