Declension table of ?utpucchita

Deva

NeuterSingularDualPlural
Nominativeutpucchitam utpucchite utpucchitāni
Vocativeutpucchita utpucchite utpucchitāni
Accusativeutpucchitam utpucchite utpucchitāni
Instrumentalutpucchitena utpucchitābhyām utpucchitaiḥ
Dativeutpucchitāya utpucchitābhyām utpucchitebhyaḥ
Ablativeutpucchitāt utpucchitābhyām utpucchitebhyaḥ
Genitiveutpucchitasya utpucchitayoḥ utpucchitānām
Locativeutpucchite utpucchitayoḥ utpucchiteṣu

Compound utpucchita -

Adverb -utpucchitam -utpucchitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria