Declension table of ?utpucchyamāna

Deva

NeuterSingularDualPlural
Nominativeutpucchyamānam utpucchyamāne utpucchyamānāni
Vocativeutpucchyamāna utpucchyamāne utpucchyamānāni
Accusativeutpucchyamānam utpucchyamāne utpucchyamānāni
Instrumentalutpucchyamānena utpucchyamānābhyām utpucchyamānaiḥ
Dativeutpucchyamānāya utpucchyamānābhyām utpucchyamānebhyaḥ
Ablativeutpucchyamānāt utpucchyamānābhyām utpucchyamānebhyaḥ
Genitiveutpucchyamānasya utpucchyamānayoḥ utpucchyamānānām
Locativeutpucchyamāne utpucchyamānayoḥ utpucchyamāneṣu

Compound utpucchyamāna -

Adverb -utpucchyamānam -utpucchyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria