Declension table of ?utpucchayitavya

Deva

MasculineSingularDualPlural
Nominativeutpucchayitavyaḥ utpucchayitavyau utpucchayitavyāḥ
Vocativeutpucchayitavya utpucchayitavyau utpucchayitavyāḥ
Accusativeutpucchayitavyam utpucchayitavyau utpucchayitavyān
Instrumentalutpucchayitavyena utpucchayitavyābhyām utpucchayitavyaiḥ utpucchayitavyebhiḥ
Dativeutpucchayitavyāya utpucchayitavyābhyām utpucchayitavyebhyaḥ
Ablativeutpucchayitavyāt utpucchayitavyābhyām utpucchayitavyebhyaḥ
Genitiveutpucchayitavyasya utpucchayitavyayoḥ utpucchayitavyānām
Locativeutpucchayitavye utpucchayitavyayoḥ utpucchayitavyeṣu

Compound utpucchayitavya -

Adverb -utpucchayitavyam -utpucchayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria