तिङन्तावली उत्पुच्छ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउत्पुच्छयति उत्पुच्छयतः उत्पुच्छयन्ति
मध्यमउत्पुच्छयसि उत्पुच्छयथः उत्पुच्छयथ
उत्तमउत्पुच्छयामि उत्पुच्छयावः उत्पुच्छयामः


आत्मनेपदेएकद्विबहु
प्रथमउत्पुच्छयते उत्पुच्छयेते उत्पुच्छयन्ते
मध्यमउत्पुच्छयसे उत्पुच्छयेथे उत्पुच्छयध्वे
उत्तमउत्पुच्छये उत्पुच्छयावहे उत्पुच्छयामहे


कर्मणिएकद्विबहु
प्रथमउत्पुच्छ्यते उत्पुच्छ्येते उत्पुच्छ्यन्ते
मध्यमउत्पुच्छ्यसे उत्पुच्छ्येथे उत्पुच्छ्यध्वे
उत्तमउत्पुच्छ्ये उत्पुच्छ्यावहे उत्पुच्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔत्पुच्छयत् औत्पुच्छयताम् औत्पुच्छयन्
मध्यमऔत्पुच्छयः औत्पुच्छयतम् औत्पुच्छयत
उत्तमऔत्पुच्छयम् औत्पुच्छयाव औत्पुच्छयाम


आत्मनेपदेएकद्विबहु
प्रथमऔत्पुच्छयत औत्पुच्छयेताम् औत्पुच्छयन्त
मध्यमऔत्पुच्छयथाः औत्पुच्छयेथाम् औत्पुच्छयध्वम्
उत्तमऔत्पुच्छये औत्पुच्छयावहि औत्पुच्छयामहि


कर्मणिएकद्विबहु
प्रथमऔत्पुच्छ्यत औत्पुच्छ्येताम् औत्पुच्छ्यन्त
मध्यमऔत्पुच्छ्यथाः औत्पुच्छ्येथाम् औत्पुच्छ्यध्वम्
उत्तमऔत्पुच्छ्ये औत्पुच्छ्यावहि औत्पुच्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउत्पुच्छयेत् उत्पुच्छयेताम् उत्पुच्छयेयुः
मध्यमउत्पुच्छयेः उत्पुच्छयेतम् उत्पुच्छयेत
उत्तमउत्पुच्छयेयम् उत्पुच्छयेव उत्पुच्छयेम


आत्मनेपदेएकद्विबहु
प्रथमउत्पुच्छयेत उत्पुच्छयेयाताम् उत्पुच्छयेरन्
मध्यमउत्पुच्छयेथाः उत्पुच्छयेयाथाम् उत्पुच्छयेध्वम्
उत्तमउत्पुच्छयेय उत्पुच्छयेवहि उत्पुच्छयेमहि


कर्मणिएकद्विबहु
प्रथमउत्पुच्छ्येत उत्पुच्छ्येयाताम् उत्पुच्छ्येरन्
मध्यमउत्पुच्छ्येथाः उत्पुच्छ्येयाथाम् उत्पुच्छ्येध्वम्
उत्तमउत्पुच्छ्येय उत्पुच्छ्येवहि उत्पुच्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउत्पुच्छयतु उत्पुच्छयताम् उत्पुच्छयन्तु
मध्यमउत्पुच्छय उत्पुच्छयतम् उत्पुच्छयत
उत्तमउत्पुच्छयानि उत्पुच्छयाव उत्पुच्छयाम


आत्मनेपदेएकद्विबहु
प्रथमउत्पुच्छयताम् उत्पुच्छयेताम् उत्पुच्छयन्ताम्
मध्यमउत्पुच्छयस्व उत्पुच्छयेथाम् उत्पुच्छयध्वम्
उत्तमउत्पुच्छयै उत्पुच्छयावहै उत्पुच्छयामहै


कर्मणिएकद्विबहु
प्रथमउत्पुच्छ्यताम् उत्पुच्छ्येताम् उत्पुच्छ्यन्ताम्
मध्यमउत्पुच्छ्यस्व उत्पुच्छ्येथाम् उत्पुच्छ्यध्वम्
उत्तमउत्पुच्छ्यै उत्पुच्छ्यावहै उत्पुच्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउत्पुच्छयिष्यति उत्पुच्छयिष्यतः उत्पुच्छयिष्यन्ति
मध्यमउत्पुच्छयिष्यसि उत्पुच्छयिष्यथः उत्पुच्छयिष्यथ
उत्तमउत्पुच्छयिष्यामि उत्पुच्छयिष्यावः उत्पुच्छयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउत्पुच्छयिष्यते उत्पुच्छयिष्येते उत्पुच्छयिष्यन्ते
मध्यमउत्पुच्छयिष्यसे उत्पुच्छयिष्येथे उत्पुच्छयिष्यध्वे
उत्तमउत्पुच्छयिष्ये उत्पुच्छयिष्यावहे उत्पुच्छयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउत्पुच्छयिता उत्पुच्छयितारौ उत्पुच्छयितारः
मध्यमउत्पुच्छयितासि उत्पुच्छयितास्थः उत्पुच्छयितास्थ
उत्तमउत्पुच्छयितास्मि उत्पुच्छयितास्वः उत्पुच्छयितास्मः

कृदन्त

क्त
उत्पुच्छित m. n. उत्पुच्छिता f.

क्तवतु
उत्पुच्छितवत् m. n. उत्पुच्छितवती f.

शतृ
उत्पुच्छयत् m. n. उत्पुच्छयन्ती f.

शानच्
उत्पुच्छयमान m. n. उत्पुच्छयमाना f.

शानच् कर्मणि
उत्पुच्छ्यमान m. n. उत्पुच्छ्यमाना f.

लुडादेश पर
उत्पुच्छयिष्यत् m. n. उत्पुच्छयिष्यन्ती f.

लुडादेश आत्म
उत्पुच्छयिष्यमाण m. n. उत्पुच्छयिष्यमाणा f.

तव्य
उत्पुच्छयितव्य m. n. उत्पुच्छयितव्या f.

यत्
उत्पुच्छ्य m. n. उत्पुच्छ्या f.

अनीयर्
उत्पुच्छनीय m. n. उत्पुच्छनीया f.

अव्यय

तुमुन्
उत्पुच्छयितुम्

क्त्वा
उत्पुच्छयित्वा

लिट्
उत्पुच्छयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria