Declension table of ?utpucchayamāna

Deva

MasculineSingularDualPlural
Nominativeutpucchayamānaḥ utpucchayamānau utpucchayamānāḥ
Vocativeutpucchayamāna utpucchayamānau utpucchayamānāḥ
Accusativeutpucchayamānam utpucchayamānau utpucchayamānān
Instrumentalutpucchayamānena utpucchayamānābhyām utpucchayamānaiḥ utpucchayamānebhiḥ
Dativeutpucchayamānāya utpucchayamānābhyām utpucchayamānebhyaḥ
Ablativeutpucchayamānāt utpucchayamānābhyām utpucchayamānebhyaḥ
Genitiveutpucchayamānasya utpucchayamānayoḥ utpucchayamānānām
Locativeutpucchayamāne utpucchayamānayoḥ utpucchayamāneṣu

Compound utpucchayamāna -

Adverb -utpucchayamānam -utpucchayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria