Declension table of ?utpucchayitavyā

Deva

FeminineSingularDualPlural
Nominativeutpucchayitavyā utpucchayitavye utpucchayitavyāḥ
Vocativeutpucchayitavye utpucchayitavye utpucchayitavyāḥ
Accusativeutpucchayitavyām utpucchayitavye utpucchayitavyāḥ
Instrumentalutpucchayitavyayā utpucchayitavyābhyām utpucchayitavyābhiḥ
Dativeutpucchayitavyāyai utpucchayitavyābhyām utpucchayitavyābhyaḥ
Ablativeutpucchayitavyāyāḥ utpucchayitavyābhyām utpucchayitavyābhyaḥ
Genitiveutpucchayitavyāyāḥ utpucchayitavyayoḥ utpucchayitavyānām
Locativeutpucchayitavyāyām utpucchayitavyayoḥ utpucchayitavyāsu

Adverb -utpucchayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria