Declension table of ?utpucchayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeutpucchayiṣyamāṇaḥ utpucchayiṣyamāṇau utpucchayiṣyamāṇāḥ
Vocativeutpucchayiṣyamāṇa utpucchayiṣyamāṇau utpucchayiṣyamāṇāḥ
Accusativeutpucchayiṣyamāṇam utpucchayiṣyamāṇau utpucchayiṣyamāṇān
Instrumentalutpucchayiṣyamāṇena utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇaiḥ utpucchayiṣyamāṇebhiḥ
Dativeutpucchayiṣyamāṇāya utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇebhyaḥ
Ablativeutpucchayiṣyamāṇāt utpucchayiṣyamāṇābhyām utpucchayiṣyamāṇebhyaḥ
Genitiveutpucchayiṣyamāṇasya utpucchayiṣyamāṇayoḥ utpucchayiṣyamāṇānām
Locativeutpucchayiṣyamāṇe utpucchayiṣyamāṇayoḥ utpucchayiṣyamāṇeṣu

Compound utpucchayiṣyamāṇa -

Adverb -utpucchayiṣyamāṇam -utpucchayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria