Conjugation tables of udaśru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstudaśrayāmi udaśrayāvaḥ udaśrayāmaḥ
Secondudaśrayasi udaśrayathaḥ udaśrayatha
Thirdudaśrayati udaśrayataḥ udaśrayanti


PassiveSingularDualPlural
Firstudaśrye udaśryāvahe udaśryāmahe
Secondudaśryase udaśryethe udaśryadhve
Thirdudaśryate udaśryete udaśryante


Imperfect

ActiveSingularDualPlural
Firstaudaśrayam audaśrayāva audaśrayāma
Secondaudaśrayaḥ audaśrayatam audaśrayata
Thirdaudaśrayat audaśrayatām audaśrayan


PassiveSingularDualPlural
Firstaudaśrye audaśryāvahi audaśryāmahi
Secondaudaśryathāḥ audaśryethām audaśryadhvam
Thirdaudaśryata audaśryetām audaśryanta


Optative

ActiveSingularDualPlural
Firstudaśrayeyam udaśrayeva udaśrayema
Secondudaśrayeḥ udaśrayetam udaśrayeta
Thirdudaśrayet udaśrayetām udaśrayeyuḥ


PassiveSingularDualPlural
Firstudaśryeya udaśryevahi udaśryemahi
Secondudaśryethāḥ udaśryeyāthām udaśryedhvam
Thirdudaśryeta udaśryeyātām udaśryeran


Imperative

ActiveSingularDualPlural
Firstudaśrayāṇi udaśrayāva udaśrayāma
Secondudaśraya udaśrayatam udaśrayata
Thirdudaśrayatu udaśrayatām udaśrayantu


PassiveSingularDualPlural
Firstudaśryai udaśryāvahai udaśryāmahai
Secondudaśryasva udaśryethām udaśryadhvam
Thirdudaśryatām udaśryetām udaśryantām


Future

ActiveSingularDualPlural
Firstudaśrayiṣyāmi udaśrayiṣyāvaḥ udaśrayiṣyāmaḥ
Secondudaśrayiṣyasi udaśrayiṣyathaḥ udaśrayiṣyatha
Thirdudaśrayiṣyati udaśrayiṣyataḥ udaśrayiṣyanti


MiddleSingularDualPlural
Firstudaśrayiṣye udaśrayiṣyāvahe udaśrayiṣyāmahe
Secondudaśrayiṣyase udaśrayiṣyethe udaśrayiṣyadhve
Thirdudaśrayiṣyate udaśrayiṣyete udaśrayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstudaśrayitāsmi udaśrayitāsvaḥ udaśrayitāsmaḥ
Secondudaśrayitāsi udaśrayitāsthaḥ udaśrayitāstha
Thirdudaśrayitā udaśrayitārau udaśrayitāraḥ

Participles

Past Passive Participle
udaśrita m. n. udaśritā f.

Past Active Participle
udaśritavat m. n. udaśritavatī f.

Present Active Participle
udaśrayat m. n. udaśrayantī f.

Present Passive Participle
udaśryamāṇa m. n. udaśryamāṇā f.

Future Active Participle
udaśrayiṣyat m. n. udaśrayiṣyantī f.

Future Middle Participle
udaśrayiṣyamāṇa m. n. udaśrayiṣyamāṇā f.

Future Passive Participle
udaśrayitavya m. n. udaśrayitavyā f.

Future Passive Participle
udaśrya m. n. udaśryā f.

Future Passive Participle
udaśraṇīya m. n. udaśraṇīyā f.

Indeclinable forms

Infinitive
udaśrayitum

Absolutive
udaśrayitvā

Periphrastic Perfect
udaśrayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria