Declension table of ?udaśraṇīya

Deva

MasculineSingularDualPlural
Nominativeudaśraṇīyaḥ udaśraṇīyau udaśraṇīyāḥ
Vocativeudaśraṇīya udaśraṇīyau udaśraṇīyāḥ
Accusativeudaśraṇīyam udaśraṇīyau udaśraṇīyān
Instrumentaludaśraṇīyena udaśraṇīyābhyām udaśraṇīyaiḥ udaśraṇīyebhiḥ
Dativeudaśraṇīyāya udaśraṇīyābhyām udaśraṇīyebhyaḥ
Ablativeudaśraṇīyāt udaśraṇīyābhyām udaśraṇīyebhyaḥ
Genitiveudaśraṇīyasya udaśraṇīyayoḥ udaśraṇīyānām
Locativeudaśraṇīye udaśraṇīyayoḥ udaśraṇīyeṣu

Compound udaśraṇīya -

Adverb -udaśraṇīyam -udaśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria