Declension table of ?udaśryamāṇa

Deva

MasculineSingularDualPlural
Nominativeudaśryamāṇaḥ udaśryamāṇau udaśryamāṇāḥ
Vocativeudaśryamāṇa udaśryamāṇau udaśryamāṇāḥ
Accusativeudaśryamāṇam udaśryamāṇau udaśryamāṇān
Instrumentaludaśryamāṇena udaśryamāṇābhyām udaśryamāṇaiḥ udaśryamāṇebhiḥ
Dativeudaśryamāṇāya udaśryamāṇābhyām udaśryamāṇebhyaḥ
Ablativeudaśryamāṇāt udaśryamāṇābhyām udaśryamāṇebhyaḥ
Genitiveudaśryamāṇasya udaśryamāṇayoḥ udaśryamāṇānām
Locativeudaśryamāṇe udaśryamāṇayoḥ udaśryamāṇeṣu

Compound udaśryamāṇa -

Adverb -udaśryamāṇam -udaśryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria