Declension table of ?udaśrya

Deva

NeuterSingularDualPlural
Nominativeudaśryam udaśrye udaśryāṇi
Vocativeudaśrya udaśrye udaśryāṇi
Accusativeudaśryam udaśrye udaśryāṇi
Instrumentaludaśryeṇa udaśryābhyām udaśryaiḥ
Dativeudaśryāya udaśryābhyām udaśryebhyaḥ
Ablativeudaśryāt udaśryābhyām udaśryebhyaḥ
Genitiveudaśryasya udaśryayoḥ udaśryāṇām
Locativeudaśrye udaśryayoḥ udaśryeṣu

Compound udaśrya -

Adverb -udaśryam -udaśryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria