Declension table of ?udaśrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeudaśrayiṣyamāṇam udaśrayiṣyamāṇe udaśrayiṣyamāṇāni
Vocativeudaśrayiṣyamāṇa udaśrayiṣyamāṇe udaśrayiṣyamāṇāni
Accusativeudaśrayiṣyamāṇam udaśrayiṣyamāṇe udaśrayiṣyamāṇāni
Instrumentaludaśrayiṣyamāṇena udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇaiḥ
Dativeudaśrayiṣyamāṇāya udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇebhyaḥ
Ablativeudaśrayiṣyamāṇāt udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇebhyaḥ
Genitiveudaśrayiṣyamāṇasya udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇānām
Locativeudaśrayiṣyamāṇe udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇeṣu

Compound udaśrayiṣyamāṇa -

Adverb -udaśrayiṣyamāṇam -udaśrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria