Declension table of ?udaśrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeudaśrayiṣyamāṇā udaśrayiṣyamāṇe udaśrayiṣyamāṇāḥ
Vocativeudaśrayiṣyamāṇe udaśrayiṣyamāṇe udaśrayiṣyamāṇāḥ
Accusativeudaśrayiṣyamāṇām udaśrayiṣyamāṇe udaśrayiṣyamāṇāḥ
Instrumentaludaśrayiṣyamāṇayā udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇābhiḥ
Dativeudaśrayiṣyamāṇāyai udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇābhyaḥ
Ablativeudaśrayiṣyamāṇāyāḥ udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇābhyaḥ
Genitiveudaśrayiṣyamāṇāyāḥ udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇānām
Locativeudaśrayiṣyamāṇāyām udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇāsu

Adverb -udaśrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria