Declension table of ?udaśrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeudaśrayiṣyamāṇaḥ udaśrayiṣyamāṇau udaśrayiṣyamāṇāḥ
Vocativeudaśrayiṣyamāṇa udaśrayiṣyamāṇau udaśrayiṣyamāṇāḥ
Accusativeudaśrayiṣyamāṇam udaśrayiṣyamāṇau udaśrayiṣyamāṇān
Instrumentaludaśrayiṣyamāṇena udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇaiḥ udaśrayiṣyamāṇebhiḥ
Dativeudaśrayiṣyamāṇāya udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇebhyaḥ
Ablativeudaśrayiṣyamāṇāt udaśrayiṣyamāṇābhyām udaśrayiṣyamāṇebhyaḥ
Genitiveudaśrayiṣyamāṇasya udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇānām
Locativeudaśrayiṣyamāṇe udaśrayiṣyamāṇayoḥ udaśrayiṣyamāṇeṣu

Compound udaśrayiṣyamāṇa -

Adverb -udaśrayiṣyamāṇam -udaśrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria