Declension table of ?udaśryamāṇa

Deva

NeuterSingularDualPlural
Nominativeudaśryamāṇam udaśryamāṇe udaśryamāṇāni
Vocativeudaśryamāṇa udaśryamāṇe udaśryamāṇāni
Accusativeudaśryamāṇam udaśryamāṇe udaśryamāṇāni
Instrumentaludaśryamāṇena udaśryamāṇābhyām udaśryamāṇaiḥ
Dativeudaśryamāṇāya udaśryamāṇābhyām udaśryamāṇebhyaḥ
Ablativeudaśryamāṇāt udaśryamāṇābhyām udaśryamāṇebhyaḥ
Genitiveudaśryamāṇasya udaśryamāṇayoḥ udaśryamāṇānām
Locativeudaśryamāṇe udaśryamāṇayoḥ udaśryamāṇeṣu

Compound udaśryamāṇa -

Adverb -udaśryamāṇam -udaśryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria