Declension table of ?udaśrayitavya

Deva

NeuterSingularDualPlural
Nominativeudaśrayitavyam udaśrayitavye udaśrayitavyāni
Vocativeudaśrayitavya udaśrayitavye udaśrayitavyāni
Accusativeudaśrayitavyam udaśrayitavye udaśrayitavyāni
Instrumentaludaśrayitavyena udaśrayitavyābhyām udaśrayitavyaiḥ
Dativeudaśrayitavyāya udaśrayitavyābhyām udaśrayitavyebhyaḥ
Ablativeudaśrayitavyāt udaśrayitavyābhyām udaśrayitavyebhyaḥ
Genitiveudaśrayitavyasya udaśrayitavyayoḥ udaśrayitavyānām
Locativeudaśrayitavye udaśrayitavyayoḥ udaśrayitavyeṣu

Compound udaśrayitavya -

Adverb -udaśrayitavyam -udaśrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria