Declension table of ?udaśritavat

Deva

NeuterSingularDualPlural
Nominativeudaśritavat udaśritavantī udaśritavatī udaśritavanti
Vocativeudaśritavat udaśritavantī udaśritavatī udaśritavanti
Accusativeudaśritavat udaśritavantī udaśritavatī udaśritavanti
Instrumentaludaśritavatā udaśritavadbhyām udaśritavadbhiḥ
Dativeudaśritavate udaśritavadbhyām udaśritavadbhyaḥ
Ablativeudaśritavataḥ udaśritavadbhyām udaśritavadbhyaḥ
Genitiveudaśritavataḥ udaśritavatoḥ udaśritavatām
Locativeudaśritavati udaśritavatoḥ udaśritavatsu

Adverb -udaśritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria