Declension table of ?udaśraṇīya

Deva

NeuterSingularDualPlural
Nominativeudaśraṇīyam udaśraṇīye udaśraṇīyāni
Vocativeudaśraṇīya udaśraṇīye udaśraṇīyāni
Accusativeudaśraṇīyam udaśraṇīye udaśraṇīyāni
Instrumentaludaśraṇīyena udaśraṇīyābhyām udaśraṇīyaiḥ
Dativeudaśraṇīyāya udaśraṇīyābhyām udaśraṇīyebhyaḥ
Ablativeudaśraṇīyāt udaśraṇīyābhyām udaśraṇīyebhyaḥ
Genitiveudaśraṇīyasya udaśraṇīyayoḥ udaśraṇīyānām
Locativeudaśraṇīye udaśraṇīyayoḥ udaśraṇīyeṣu

Compound udaśraṇīya -

Adverb -udaśraṇīyam -udaśraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria