Declension table of ?udaśrayiṣyat

Deva

NeuterSingularDualPlural
Nominativeudaśrayiṣyat udaśrayiṣyantī udaśrayiṣyatī udaśrayiṣyanti
Vocativeudaśrayiṣyat udaśrayiṣyantī udaśrayiṣyatī udaśrayiṣyanti
Accusativeudaśrayiṣyat udaśrayiṣyantī udaśrayiṣyatī udaśrayiṣyanti
Instrumentaludaśrayiṣyatā udaśrayiṣyadbhyām udaśrayiṣyadbhiḥ
Dativeudaśrayiṣyate udaśrayiṣyadbhyām udaśrayiṣyadbhyaḥ
Ablativeudaśrayiṣyataḥ udaśrayiṣyadbhyām udaśrayiṣyadbhyaḥ
Genitiveudaśrayiṣyataḥ udaśrayiṣyatoḥ udaśrayiṣyatām
Locativeudaśrayiṣyati udaśrayiṣyatoḥ udaśrayiṣyatsu

Adverb -udaśrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria