Conjugation tables of truṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttruṭyāmi truṭyāvaḥ truṭyāmaḥ
Secondtruṭyasi truṭyathaḥ truṭyatha
Thirdtruṭyati truṭyataḥ truṭyanti


PassiveSingularDualPlural
Firsttruṭye truṭyāvahe truṭyāmahe
Secondtruṭyase truṭyethe truṭyadhve
Thirdtruṭyate truṭyete truṭyante


Imperfect

ActiveSingularDualPlural
Firstatruṭyam atruṭyāva atruṭyāma
Secondatruṭyaḥ atruṭyatam atruṭyata
Thirdatruṭyat atruṭyatām atruṭyan


PassiveSingularDualPlural
Firstatruṭye atruṭyāvahi atruṭyāmahi
Secondatruṭyathāḥ atruṭyethām atruṭyadhvam
Thirdatruṭyata atruṭyetām atruṭyanta


Optative

ActiveSingularDualPlural
Firsttruṭyeyam truṭyeva truṭyema
Secondtruṭyeḥ truṭyetam truṭyeta
Thirdtruṭyet truṭyetām truṭyeyuḥ


PassiveSingularDualPlural
Firsttruṭyeya truṭyevahi truṭyemahi
Secondtruṭyethāḥ truṭyeyāthām truṭyedhvam
Thirdtruṭyeta truṭyeyātām truṭyeran


Imperative

ActiveSingularDualPlural
Firsttruṭyāni truṭyāva truṭyāma
Secondtruṭya truṭyatam truṭyata
Thirdtruṭyatu truṭyatām truṭyantu


PassiveSingularDualPlural
Firsttruṭyai truṭyāvahai truṭyāmahai
Secondtruṭyasva truṭyethām truṭyadhvam
Thirdtruṭyatām truṭyetām truṭyantām


Future

ActiveSingularDualPlural
Firsttruṭiṣyāmi truṭiṣyāvaḥ truṭiṣyāmaḥ
Secondtruṭiṣyasi truṭiṣyathaḥ truṭiṣyatha
Thirdtruṭiṣyati truṭiṣyataḥ truṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firsttruṭitāsmi truṭitāsvaḥ truṭitāsmaḥ
Secondtruṭitāsi truṭitāsthaḥ truṭitāstha
Thirdtruṭitā truṭitārau truṭitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutroṭa tutruṭiva tutruṭima
Secondtutroṭitha tutruṭitha tutruṭathuḥ tutruṭa
Thirdtutroṭa tutruṭatuḥ tutruṭuḥ


Aorist

ActiveSingularDualPlural
Firstatruṭiṣam atruṭiṣva atruṭiṣma
Secondatruṭīḥ atruṭiṣṭam atruṭiṣṭa
Thirdatruṭīt atruṭiṣṭām atruṭiṣuḥ


PassiveSingularDualPlural
First
Second
Thirdatroṭi


Benedictive

ActiveSingularDualPlural
Firsttruṭyāsam truṭyāsva truṭyāsma
Secondtruṭyāḥ truṭyāstam truṭyāsta
Thirdtruṭyāt truṭyāstām truṭyāsuḥ

Participles

Past Passive Participle
truṭita m. n. truṭitā f.

Past Active Participle
truṭitavat m. n. truṭitavatī f.

Present Active Participle
truṭyat m. n. truṭyantī f.

Present Passive Participle
truṭyamāna m. n. truṭyamānā f.

Future Active Participle
truṭiṣyat m. n. truṭiṣyantī f.

Future Passive Participle
truṭitavya m. n. truṭitavyā f.

Future Passive Participle
troṭya m. n. troṭyā f.

Future Passive Participle
troṭanīya m. n. troṭanīyā f.

Perfect Active Participle
tutruṭvas m. n. tutruṭuṣī f.

Indeclinable forms

Infinitive
truṭitum

Absolutive
troṭitvā

Absolutive
truṭitvā

Absolutive
-truṭya

Causative Conjugation

Present

ActiveSingularDualPlural
Firsttroṭayāmi troṭayāvaḥ troṭayāmaḥ
Secondtroṭayasi troṭayathaḥ troṭayatha
Thirdtroṭayati troṭayataḥ troṭayanti


MiddleSingularDualPlural
Firsttroṭaye troṭayāvahe troṭayāmahe
Secondtroṭayase troṭayethe troṭayadhve
Thirdtroṭayate troṭayete troṭayante


PassiveSingularDualPlural
Firsttroṭye troṭyāvahe troṭyāmahe
Secondtroṭyase troṭyethe troṭyadhve
Thirdtroṭyate troṭyete troṭyante


Imperfect

ActiveSingularDualPlural
Firstatroṭayam atroṭayāva atroṭayāma
Secondatroṭayaḥ atroṭayatam atroṭayata
Thirdatroṭayat atroṭayatām atroṭayan


MiddleSingularDualPlural
Firstatroṭaye atroṭayāvahi atroṭayāmahi
Secondatroṭayathāḥ atroṭayethām atroṭayadhvam
Thirdatroṭayata atroṭayetām atroṭayanta


PassiveSingularDualPlural
Firstatroṭye atroṭyāvahi atroṭyāmahi
Secondatroṭyathāḥ atroṭyethām atroṭyadhvam
Thirdatroṭyata atroṭyetām atroṭyanta


Optative

ActiveSingularDualPlural
Firsttroṭayeyam troṭayeva troṭayema
Secondtroṭayeḥ troṭayetam troṭayeta
Thirdtroṭayet troṭayetām troṭayeyuḥ


MiddleSingularDualPlural
Firsttroṭayeya troṭayevahi troṭayemahi
Secondtroṭayethāḥ troṭayeyāthām troṭayedhvam
Thirdtroṭayeta troṭayeyātām troṭayeran


PassiveSingularDualPlural
Firsttroṭyeya troṭyevahi troṭyemahi
Secondtroṭyethāḥ troṭyeyāthām troṭyedhvam
Thirdtroṭyeta troṭyeyātām troṭyeran


Imperative

ActiveSingularDualPlural
Firsttroṭayāni troṭayāva troṭayāma
Secondtroṭaya troṭayatam troṭayata
Thirdtroṭayatu troṭayatām troṭayantu


MiddleSingularDualPlural
Firsttroṭayai troṭayāvahai troṭayāmahai
Secondtroṭayasva troṭayethām troṭayadhvam
Thirdtroṭayatām troṭayetām troṭayantām


PassiveSingularDualPlural
Firsttroṭyai troṭyāvahai troṭyāmahai
Secondtroṭyasva troṭyethām troṭyadhvam
Thirdtroṭyatām troṭyetām troṭyantām


Future

ActiveSingularDualPlural
Firsttroṭayiṣyāmi troṭayiṣyāvaḥ troṭayiṣyāmaḥ
Secondtroṭayiṣyasi troṭayiṣyathaḥ troṭayiṣyatha
Thirdtroṭayiṣyati troṭayiṣyataḥ troṭayiṣyanti


MiddleSingularDualPlural
Firsttroṭayiṣye troṭayiṣyāvahe troṭayiṣyāmahe
Secondtroṭayiṣyase troṭayiṣyethe troṭayiṣyadhve
Thirdtroṭayiṣyate troṭayiṣyete troṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttroṭayitāsmi troṭayitāsvaḥ troṭayitāsmaḥ
Secondtroṭayitāsi troṭayitāsthaḥ troṭayitāstha
Thirdtroṭayitā troṭayitārau troṭayitāraḥ

Participles

Past Passive Participle
troṭita m. n. troṭitā f.

Past Active Participle
troṭitavat m. n. troṭitavatī f.

Present Active Participle
troṭayat m. n. troṭayantī f.

Present Middle Participle
troṭayamāna m. n. troṭayamānā f.

Present Passive Participle
troṭyamāna m. n. troṭyamānā f.

Future Active Participle
troṭayiṣyat m. n. troṭayiṣyantī f.

Future Middle Participle
troṭayiṣyamāṇa m. n. troṭayiṣyamāṇā f.

Future Passive Participle
troṭya m. n. troṭyā f.

Future Passive Participle
troṭanīya m. n. troṭanīyā f.

Future Passive Participle
troṭayitavya m. n. troṭayitavyā f.

Indeclinable forms

Infinitive
troṭayitum

Absolutive
troṭayitvā

Absolutive
-troṭya

Periphrastic Perfect
troṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria