Declension table of ?truṭitavatī

Deva

FeminineSingularDualPlural
Nominativetruṭitavatī truṭitavatyau truṭitavatyaḥ
Vocativetruṭitavati truṭitavatyau truṭitavatyaḥ
Accusativetruṭitavatīm truṭitavatyau truṭitavatīḥ
Instrumentaltruṭitavatyā truṭitavatībhyām truṭitavatībhiḥ
Dativetruṭitavatyai truṭitavatībhyām truṭitavatībhyaḥ
Ablativetruṭitavatyāḥ truṭitavatībhyām truṭitavatībhyaḥ
Genitivetruṭitavatyāḥ truṭitavatyoḥ truṭitavatīnām
Locativetruṭitavatyām truṭitavatyoḥ truṭitavatīṣu

Compound truṭitavati - truṭitavatī -

Adverb -truṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria