Declension table of ?troṭitavat

Deva

NeuterSingularDualPlural
Nominativetroṭitavat troṭitavantī troṭitavatī troṭitavanti
Vocativetroṭitavat troṭitavantī troṭitavatī troṭitavanti
Accusativetroṭitavat troṭitavantī troṭitavatī troṭitavanti
Instrumentaltroṭitavatā troṭitavadbhyām troṭitavadbhiḥ
Dativetroṭitavate troṭitavadbhyām troṭitavadbhyaḥ
Ablativetroṭitavataḥ troṭitavadbhyām troṭitavadbhyaḥ
Genitivetroṭitavataḥ troṭitavatoḥ troṭitavatām
Locativetroṭitavati troṭitavatoḥ troṭitavatsu

Adverb -troṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria