Declension table of ?troṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetroṭayiṣyamāṇaḥ troṭayiṣyamāṇau troṭayiṣyamāṇāḥ
Vocativetroṭayiṣyamāṇa troṭayiṣyamāṇau troṭayiṣyamāṇāḥ
Accusativetroṭayiṣyamāṇam troṭayiṣyamāṇau troṭayiṣyamāṇān
Instrumentaltroṭayiṣyamāṇena troṭayiṣyamāṇābhyām troṭayiṣyamāṇaiḥ troṭayiṣyamāṇebhiḥ
Dativetroṭayiṣyamāṇāya troṭayiṣyamāṇābhyām troṭayiṣyamāṇebhyaḥ
Ablativetroṭayiṣyamāṇāt troṭayiṣyamāṇābhyām troṭayiṣyamāṇebhyaḥ
Genitivetroṭayiṣyamāṇasya troṭayiṣyamāṇayoḥ troṭayiṣyamāṇānām
Locativetroṭayiṣyamāṇe troṭayiṣyamāṇayoḥ troṭayiṣyamāṇeṣu

Compound troṭayiṣyamāṇa -

Adverb -troṭayiṣyamāṇam -troṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria