Declension table of ?troṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativetroṭayiṣyan troṭayiṣyantau troṭayiṣyantaḥ
Vocativetroṭayiṣyan troṭayiṣyantau troṭayiṣyantaḥ
Accusativetroṭayiṣyantam troṭayiṣyantau troṭayiṣyataḥ
Instrumentaltroṭayiṣyatā troṭayiṣyadbhyām troṭayiṣyadbhiḥ
Dativetroṭayiṣyate troṭayiṣyadbhyām troṭayiṣyadbhyaḥ
Ablativetroṭayiṣyataḥ troṭayiṣyadbhyām troṭayiṣyadbhyaḥ
Genitivetroṭayiṣyataḥ troṭayiṣyatoḥ troṭayiṣyatām
Locativetroṭayiṣyati troṭayiṣyatoḥ troṭayiṣyatsu

Compound troṭayiṣyat -

Adverb -troṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria