Declension table of ?troṭayitavya

Deva

MasculineSingularDualPlural
Nominativetroṭayitavyaḥ troṭayitavyau troṭayitavyāḥ
Vocativetroṭayitavya troṭayitavyau troṭayitavyāḥ
Accusativetroṭayitavyam troṭayitavyau troṭayitavyān
Instrumentaltroṭayitavyena troṭayitavyābhyām troṭayitavyaiḥ troṭayitavyebhiḥ
Dativetroṭayitavyāya troṭayitavyābhyām troṭayitavyebhyaḥ
Ablativetroṭayitavyāt troṭayitavyābhyām troṭayitavyebhyaḥ
Genitivetroṭayitavyasya troṭayitavyayoḥ troṭayitavyānām
Locativetroṭayitavye troṭayitavyayoḥ troṭayitavyeṣu

Compound troṭayitavya -

Adverb -troṭayitavyam -troṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria