Declension table of ?troṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetroṭayiṣyamāṇā troṭayiṣyamāṇe troṭayiṣyamāṇāḥ
Vocativetroṭayiṣyamāṇe troṭayiṣyamāṇe troṭayiṣyamāṇāḥ
Accusativetroṭayiṣyamāṇām troṭayiṣyamāṇe troṭayiṣyamāṇāḥ
Instrumentaltroṭayiṣyamāṇayā troṭayiṣyamāṇābhyām troṭayiṣyamāṇābhiḥ
Dativetroṭayiṣyamāṇāyai troṭayiṣyamāṇābhyām troṭayiṣyamāṇābhyaḥ
Ablativetroṭayiṣyamāṇāyāḥ troṭayiṣyamāṇābhyām troṭayiṣyamāṇābhyaḥ
Genitivetroṭayiṣyamāṇāyāḥ troṭayiṣyamāṇayoḥ troṭayiṣyamāṇānām
Locativetroṭayiṣyamāṇāyām troṭayiṣyamāṇayoḥ troṭayiṣyamāṇāsu

Adverb -troṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria