Declension table of ?troṭyamāna

Deva

MasculineSingularDualPlural
Nominativetroṭyamānaḥ troṭyamānau troṭyamānāḥ
Vocativetroṭyamāna troṭyamānau troṭyamānāḥ
Accusativetroṭyamānam troṭyamānau troṭyamānān
Instrumentaltroṭyamānena troṭyamānābhyām troṭyamānaiḥ troṭyamānebhiḥ
Dativetroṭyamānāya troṭyamānābhyām troṭyamānebhyaḥ
Ablativetroṭyamānāt troṭyamānābhyām troṭyamānebhyaḥ
Genitivetroṭyamānasya troṭyamānayoḥ troṭyamānānām
Locativetroṭyamāne troṭyamānayoḥ troṭyamāneṣu

Compound troṭyamāna -

Adverb -troṭyamānam -troṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria