Declension table of ?truṭitavat

Deva

NeuterSingularDualPlural
Nominativetruṭitavat truṭitavantī truṭitavatī truṭitavanti
Vocativetruṭitavat truṭitavantī truṭitavatī truṭitavanti
Accusativetruṭitavat truṭitavantī truṭitavatī truṭitavanti
Instrumentaltruṭitavatā truṭitavadbhyām truṭitavadbhiḥ
Dativetruṭitavate truṭitavadbhyām truṭitavadbhyaḥ
Ablativetruṭitavataḥ truṭitavadbhyām truṭitavadbhyaḥ
Genitivetruṭitavataḥ truṭitavatoḥ truṭitavatām
Locativetruṭitavati truṭitavatoḥ truṭitavatsu

Adverb -truṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria