Declension table of ?troṭayamāna

Deva

MasculineSingularDualPlural
Nominativetroṭayamānaḥ troṭayamānau troṭayamānāḥ
Vocativetroṭayamāna troṭayamānau troṭayamānāḥ
Accusativetroṭayamānam troṭayamānau troṭayamānān
Instrumentaltroṭayamānena troṭayamānābhyām troṭayamānaiḥ troṭayamānebhiḥ
Dativetroṭayamānāya troṭayamānābhyām troṭayamānebhyaḥ
Ablativetroṭayamānāt troṭayamānābhyām troṭayamānebhyaḥ
Genitivetroṭayamānasya troṭayamānayoḥ troṭayamānānām
Locativetroṭayamāne troṭayamānayoḥ troṭayamāneṣu

Compound troṭayamāna -

Adverb -troṭayamānam -troṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria