Declension table of ?tutruṭuṣī

Deva

FeminineSingularDualPlural
Nominativetutruṭuṣī tutruṭuṣyau tutruṭuṣyaḥ
Vocativetutruṭuṣi tutruṭuṣyau tutruṭuṣyaḥ
Accusativetutruṭuṣīm tutruṭuṣyau tutruṭuṣīḥ
Instrumentaltutruṭuṣyā tutruṭuṣībhyām tutruṭuṣībhiḥ
Dativetutruṭuṣyai tutruṭuṣībhyām tutruṭuṣībhyaḥ
Ablativetutruṭuṣyāḥ tutruṭuṣībhyām tutruṭuṣībhyaḥ
Genitivetutruṭuṣyāḥ tutruṭuṣyoḥ tutruṭuṣīṇām
Locativetutruṭuṣyām tutruṭuṣyoḥ tutruṭuṣīṣu

Compound tutruṭuṣi - tutruṭuṣī -

Adverb -tutruṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria